Declension table of ?mṛkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemṛkṣiṣyan mṛkṣiṣyantau mṛkṣiṣyantaḥ
Vocativemṛkṣiṣyan mṛkṣiṣyantau mṛkṣiṣyantaḥ
Accusativemṛkṣiṣyantam mṛkṣiṣyantau mṛkṣiṣyataḥ
Instrumentalmṛkṣiṣyatā mṛkṣiṣyadbhyām mṛkṣiṣyadbhiḥ
Dativemṛkṣiṣyate mṛkṣiṣyadbhyām mṛkṣiṣyadbhyaḥ
Ablativemṛkṣiṣyataḥ mṛkṣiṣyadbhyām mṛkṣiṣyadbhyaḥ
Genitivemṛkṣiṣyataḥ mṛkṣiṣyatoḥ mṛkṣiṣyatām
Locativemṛkṣiṣyati mṛkṣiṣyatoḥ mṛkṣiṣyatsu

Compound mṛkṣiṣyat -

Adverb -mṛkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria