Conjugation tables of ghrā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghrāmi ghrāvaḥ ghrāmaḥ
Secondghrāsi ghrāthaḥ ghrātha
Thirdghrāti ghrātaḥ ghrānti


PassiveSingularDualPlural
Firstghrīye ghrīyāvahe ghrīyāmahe
Secondghrīyase ghrīyethe ghrīyadhve
Thirdghrīyate ghrīyete ghrīyante


Imperfect

ActiveSingularDualPlural
Firstaghrām aghrāva aghrāma
Secondaghrāḥ aghrātam aghrāta
Thirdaghrāt aghrātām aghruḥ aghrān


PassiveSingularDualPlural
Firstaghrīye aghrīyāvahi aghrīyāmahi
Secondaghrīyathāḥ aghrīyethām aghrīyadhvam
Thirdaghrīyata aghrīyetām aghrīyanta


Optative

ActiveSingularDualPlural
Firstghrāyām ghrāyāva ghrāyāma
Secondghrāyāḥ ghrāyātam ghrāyāta
Thirdghrāyāt ghrāyātām ghrāyuḥ


PassiveSingularDualPlural
Firstghrīyeya ghrīyevahi ghrīyemahi
Secondghrīyethāḥ ghrīyeyāthām ghrīyedhvam
Thirdghrīyeta ghrīyeyātām ghrīyeran


Imperative

ActiveSingularDualPlural
Firstghrāṇi ghrāva ghrāma
Secondghrāhi ghrātam ghrāta
Thirdghrātu ghrātām ghrāntu


PassiveSingularDualPlural
Firstghrīyai ghrīyāvahai ghrīyāmahai
Secondghrīyasva ghrīyethām ghrīyadhvam
Thirdghrīyatām ghrīyetām ghrīyantām


Future

ActiveSingularDualPlural
Firstghrāsyāmi ghrāsyāvaḥ ghrāsyāmaḥ
Secondghrāsyasi ghrāsyathaḥ ghrāsyatha
Thirdghrāsyati ghrāsyataḥ ghrāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstghrātāsmi ghrātāsvaḥ ghrātāsmaḥ
Secondghrātāsi ghrātāsthaḥ ghrātāstha
Thirdghrātā ghrātārau ghrātāraḥ


Perfect

ActiveSingularDualPlural
Firstjaghrau jaghriva jaghrima
Secondjaghritha jaghrātha jaghrathuḥ jaghra
Thirdjaghrau jaghratuḥ jaghruḥ


Benedictive

ActiveSingularDualPlural
Firstghrīyāsam ghrīyāsva ghrīyāsma
Secondghrīyāḥ ghrīyāstam ghrīyāsta
Thirdghrīyāt ghrīyāstām ghrīyāsuḥ

Participles

Past Passive Participle
ghrāta m. n. ghrātā f.

Past Active Participle
ghrātavat m. n. ghrātavatī f.

Present Active Participle
ghrāt m. n. ghrātī f.

Present Passive Participle
ghrīyamāṇa m. n. ghrīyamāṇā f.

Future Active Participle
ghrāsyat m. n. ghrāsyantī f.

Future Passive Participle
ghrātavya m. n. ghrātavyā f.

Future Passive Participle
ghreya m. n. ghreyā f.

Future Passive Participle
ghrāṇīya m. n. ghrāṇīyā f.

Perfect Active Participle
jaghrivas m. n. jaghruṣī f.

Indeclinable forms

Infinitive
ghrātum

Absolutive
ghrātvā

Absolutive
-ghrāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstghrāpayāmi ghrāpayāvaḥ ghrāpayāmaḥ
Secondghrāpayasi ghrāpayathaḥ ghrāpayatha
Thirdghrāpayati ghrāpayataḥ ghrāpayanti


MiddleSingularDualPlural
Firstghrāpaye ghrāpayāvahe ghrāpayāmahe
Secondghrāpayase ghrāpayethe ghrāpayadhve
Thirdghrāpayate ghrāpayete ghrāpayante


PassiveSingularDualPlural
Firstghrāpye ghrāpyāvahe ghrāpyāmahe
Secondghrāpyase ghrāpyethe ghrāpyadhve
Thirdghrāpyate ghrāpyete ghrāpyante


Imperfect

ActiveSingularDualPlural
Firstaghrāpayam aghrāpayāva aghrāpayāma
Secondaghrāpayaḥ aghrāpayatam aghrāpayata
Thirdaghrāpayat aghrāpayatām aghrāpayan


MiddleSingularDualPlural
Firstaghrāpaye aghrāpayāvahi aghrāpayāmahi
Secondaghrāpayathāḥ aghrāpayethām aghrāpayadhvam
Thirdaghrāpayata aghrāpayetām aghrāpayanta


PassiveSingularDualPlural
Firstaghrāpye aghrāpyāvahi aghrāpyāmahi
Secondaghrāpyathāḥ aghrāpyethām aghrāpyadhvam
Thirdaghrāpyata aghrāpyetām aghrāpyanta


Optative

ActiveSingularDualPlural
Firstghrāpayeyam ghrāpayeva ghrāpayema
Secondghrāpayeḥ ghrāpayetam ghrāpayeta
Thirdghrāpayet ghrāpayetām ghrāpayeyuḥ


MiddleSingularDualPlural
Firstghrāpayeya ghrāpayevahi ghrāpayemahi
Secondghrāpayethāḥ ghrāpayeyāthām ghrāpayedhvam
Thirdghrāpayeta ghrāpayeyātām ghrāpayeran


PassiveSingularDualPlural
Firstghrāpyeya ghrāpyevahi ghrāpyemahi
Secondghrāpyethāḥ ghrāpyeyāthām ghrāpyedhvam
Thirdghrāpyeta ghrāpyeyātām ghrāpyeran


Imperative

ActiveSingularDualPlural
Firstghrāpayāṇi ghrāpayāva ghrāpayāma
Secondghrāpaya ghrāpayatam ghrāpayata
Thirdghrāpayatu ghrāpayatām ghrāpayantu


MiddleSingularDualPlural
Firstghrāpayai ghrāpayāvahai ghrāpayāmahai
Secondghrāpayasva ghrāpayethām ghrāpayadhvam
Thirdghrāpayatām ghrāpayetām ghrāpayantām


PassiveSingularDualPlural
Firstghrāpyai ghrāpyāvahai ghrāpyāmahai
Secondghrāpyasva ghrāpyethām ghrāpyadhvam
Thirdghrāpyatām ghrāpyetām ghrāpyantām


Future

ActiveSingularDualPlural
Firstghrāpayiṣyāmi ghrāpayiṣyāvaḥ ghrāpayiṣyāmaḥ
Secondghrāpayiṣyasi ghrāpayiṣyathaḥ ghrāpayiṣyatha
Thirdghrāpayiṣyati ghrāpayiṣyataḥ ghrāpayiṣyanti


MiddleSingularDualPlural
Firstghrāpayiṣye ghrāpayiṣyāvahe ghrāpayiṣyāmahe
Secondghrāpayiṣyase ghrāpayiṣyethe ghrāpayiṣyadhve
Thirdghrāpayiṣyate ghrāpayiṣyete ghrāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghrāpayitāsmi ghrāpayitāsvaḥ ghrāpayitāsmaḥ
Secondghrāpayitāsi ghrāpayitāsthaḥ ghrāpayitāstha
Thirdghrāpayitā ghrāpayitārau ghrāpayitāraḥ

Participles

Past Passive Participle
ghrāpita m. n. ghrāpitā f.

Past Active Participle
ghrāpitavat m. n. ghrāpitavatī f.

Present Active Participle
ghrāpayat m. n. ghrāpayantī f.

Present Middle Participle
ghrāpayamāṇa m. n. ghrāpayamāṇā f.

Present Passive Participle
ghrāpyamāṇa m. n. ghrāpyamāṇā f.

Future Active Participle
ghrāpayiṣyat m. n. ghrāpayiṣyantī f.

Future Middle Participle
ghrāpayiṣyamāṇa m. n. ghrāpayiṣyamāṇā f.

Future Passive Participle
ghrāpya m. n. ghrāpyā f.

Future Passive Participle
ghrāpaṇīya m. n. ghrāpaṇīyā f.

Future Passive Participle
ghrāpayitavya m. n. ghrāpayitavyā f.

Indeclinable forms

Infinitive
ghrāpayitum

Absolutive
ghrāpayitvā

Absolutive
-ghrāpya

Periphrastic Perfect
ghrāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria