Conjugation tables of dyut_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdyotāmi dyotāvaḥ dyotāmaḥ
Seconddyotasi dyotathaḥ dyotatha
Thirddyotati dyotataḥ dyotanti


MiddleSingularDualPlural
Firstdyote dyotāvahe dyotāmahe
Seconddyotase dyotethe dyotadhve
Thirddyotate dyotete dyotante


PassiveSingularDualPlural
Firstdyutye dyutyāvahe dyutyāmahe
Seconddyutyase dyutyethe dyutyadhve
Thirddyutyate dyutyete dyutyante


Imperfect

ActiveSingularDualPlural
Firstadyotam adyotāva adyotāma
Secondadyotaḥ adyotatam adyotata
Thirdadyotat adyotatām adyotan


MiddleSingularDualPlural
Firstadyote adyotāvahi adyotāmahi
Secondadyotathāḥ adyotethām adyotadhvam
Thirdadyotata adyotetām adyotanta


PassiveSingularDualPlural
Firstadyutye adyutyāvahi adyutyāmahi
Secondadyutyathāḥ adyutyethām adyutyadhvam
Thirdadyutyata adyutyetām adyutyanta


Optative

ActiveSingularDualPlural
Firstdyoteyam dyoteva dyotema
Seconddyoteḥ dyotetam dyoteta
Thirddyotet dyotetām dyoteyuḥ


MiddleSingularDualPlural
Firstdyoteya dyotevahi dyotemahi
Seconddyotethāḥ dyoteyāthām dyotedhvam
Thirddyoteta dyoteyātām dyoteran


PassiveSingularDualPlural
Firstdyutyeya dyutyevahi dyutyemahi
Seconddyutyethāḥ dyutyeyāthām dyutyedhvam
Thirddyutyeta dyutyeyātām dyutyeran


Imperative

ActiveSingularDualPlural
Firstdyotāni dyotāva dyotāma
Seconddyota dyotatam dyotata
Thirddyotatu dyotatām dyotantu


MiddleSingularDualPlural
Firstdyotai dyotāvahai dyotāmahai
Seconddyotasva dyotethām dyotadhvam
Thirddyotatām dyotetām dyotantām


PassiveSingularDualPlural
Firstdyutyai dyutyāvahai dyutyāmahai
Seconddyutyasva dyutyethām dyutyadhvam
Thirddyutyatām dyutyetām dyutyantām


Future

ActiveSingularDualPlural
Firstdyotiṣyāmi dyotiṣyāvaḥ dyotiṣyāmaḥ
Seconddyotiṣyasi dyotiṣyathaḥ dyotiṣyatha
Thirddyotiṣyati dyotiṣyataḥ dyotiṣyanti


MiddleSingularDualPlural
Firstdyotiṣye dyotiṣyāvahe dyotiṣyāmahe
Seconddyotiṣyase dyotiṣyethe dyotiṣyadhve
Thirddyotiṣyate dyotiṣyete dyotiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdyotitāsmi dyotitāsvaḥ dyotitāsmaḥ
Seconddyotitāsi dyotitāsthaḥ dyotitāstha
Thirddyotitā dyotitārau dyotitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudyota dudyutiva dudyutima
Seconddudyotitha dudyutathuḥ dudyuta
Thirddudyota dudyutatuḥ dudyutuḥ


MiddleSingularDualPlural
Firstdudyute dudyutivahe dudyutimahe
Seconddudyutiṣe dudyutāthe dudyutidhve
Thirddudyute dudyutāte dudyutire


Benedictive

ActiveSingularDualPlural
Firstdyutyāsam dyutyāsva dyutyāsma
Seconddyutyāḥ dyutyāstam dyutyāsta
Thirddyutyāt dyutyāstām dyutyāsuḥ

Participles

Past Passive Participle
dyutta m. n. dyuttā f.

Past Active Participle
dyuttavat m. n. dyuttavatī f.

Present Active Participle
dyotat m. n. dyotantī f.

Present Middle Participle
dyotamāna m. n. dyotamānā f.

Present Passive Participle
dyutyamāna m. n. dyutyamānā f.

Future Active Participle
dyotiṣyat m. n. dyotiṣyantī f.

Future Middle Participle
dyotiṣyamāṇa m. n. dyotiṣyamāṇā f.

Future Passive Participle
dyotitavya m. n. dyotitavyā f.

Future Passive Participle
dyotya m. n. dyotyā f.

Future Passive Participle
dyotanīya m. n. dyotanīyā f.

Perfect Active Participle
dudyutvas m. n. dudyutuṣī f.

Perfect Middle Participle
dudyutāna m. n. dudyutānā f.

Indeclinable forms

Infinitive
dyotitum

Absolutive
dyuttvā

Absolutive
-dyutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria