Declension table of ?dyotat

Deva

MasculineSingularDualPlural
Nominativedyotan dyotantau dyotantaḥ
Vocativedyotan dyotantau dyotantaḥ
Accusativedyotantam dyotantau dyotataḥ
Instrumentaldyotatā dyotadbhyām dyotadbhiḥ
Dativedyotate dyotadbhyām dyotadbhyaḥ
Ablativedyotataḥ dyotadbhyām dyotadbhyaḥ
Genitivedyotataḥ dyotatoḥ dyotatām
Locativedyotati dyotatoḥ dyotatsu

Compound dyotat -

Adverb -dyotantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria