Declension table of ?dyotiṣyat

Deva

NeuterSingularDualPlural
Nominativedyotiṣyat dyotiṣyantī dyotiṣyatī dyotiṣyanti
Vocativedyotiṣyat dyotiṣyantī dyotiṣyatī dyotiṣyanti
Accusativedyotiṣyat dyotiṣyantī dyotiṣyatī dyotiṣyanti
Instrumentaldyotiṣyatā dyotiṣyadbhyām dyotiṣyadbhiḥ
Dativedyotiṣyate dyotiṣyadbhyām dyotiṣyadbhyaḥ
Ablativedyotiṣyataḥ dyotiṣyadbhyām dyotiṣyadbhyaḥ
Genitivedyotiṣyataḥ dyotiṣyatoḥ dyotiṣyatām
Locativedyotiṣyati dyotiṣyatoḥ dyotiṣyatsu

Adverb -dyotiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria