Declension table of ?dyotiṣyantī

Deva

FeminineSingularDualPlural
Nominativedyotiṣyantī dyotiṣyantyau dyotiṣyantyaḥ
Vocativedyotiṣyanti dyotiṣyantyau dyotiṣyantyaḥ
Accusativedyotiṣyantīm dyotiṣyantyau dyotiṣyantīḥ
Instrumentaldyotiṣyantyā dyotiṣyantībhyām dyotiṣyantībhiḥ
Dativedyotiṣyantyai dyotiṣyantībhyām dyotiṣyantībhyaḥ
Ablativedyotiṣyantyāḥ dyotiṣyantībhyām dyotiṣyantībhyaḥ
Genitivedyotiṣyantyāḥ dyotiṣyantyoḥ dyotiṣyantīnām
Locativedyotiṣyantyām dyotiṣyantyoḥ dyotiṣyantīṣu

Compound dyotiṣyanti - dyotiṣyantī -

Adverb -dyotiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria