Declension table of ?dyotantī

Deva

FeminineSingularDualPlural
Nominativedyotantī dyotantyau dyotantyaḥ
Vocativedyotanti dyotantyau dyotantyaḥ
Accusativedyotantīm dyotantyau dyotantīḥ
Instrumentaldyotantyā dyotantībhyām dyotantībhiḥ
Dativedyotantyai dyotantībhyām dyotantībhyaḥ
Ablativedyotantyāḥ dyotantībhyām dyotantībhyaḥ
Genitivedyotantyāḥ dyotantyoḥ dyotantīnām
Locativedyotantyām dyotantyoḥ dyotantīṣu

Compound dyotanti - dyotantī -

Adverb -dyotanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria