Declension table of ?dyotiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedyotiṣyamāṇaḥ dyotiṣyamāṇau dyotiṣyamāṇāḥ
Vocativedyotiṣyamāṇa dyotiṣyamāṇau dyotiṣyamāṇāḥ
Accusativedyotiṣyamāṇam dyotiṣyamāṇau dyotiṣyamāṇān
Instrumentaldyotiṣyamāṇena dyotiṣyamāṇābhyām dyotiṣyamāṇaiḥ dyotiṣyamāṇebhiḥ
Dativedyotiṣyamāṇāya dyotiṣyamāṇābhyām dyotiṣyamāṇebhyaḥ
Ablativedyotiṣyamāṇāt dyotiṣyamāṇābhyām dyotiṣyamāṇebhyaḥ
Genitivedyotiṣyamāṇasya dyotiṣyamāṇayoḥ dyotiṣyamāṇānām
Locativedyotiṣyamāṇe dyotiṣyamāṇayoḥ dyotiṣyamāṇeṣu

Compound dyotiṣyamāṇa -

Adverb -dyotiṣyamāṇam -dyotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria