Declension table of ?dyotitavya

Deva

NeuterSingularDualPlural
Nominativedyotitavyam dyotitavye dyotitavyāni
Vocativedyotitavya dyotitavye dyotitavyāni
Accusativedyotitavyam dyotitavye dyotitavyāni
Instrumentaldyotitavyena dyotitavyābhyām dyotitavyaiḥ
Dativedyotitavyāya dyotitavyābhyām dyotitavyebhyaḥ
Ablativedyotitavyāt dyotitavyābhyām dyotitavyebhyaḥ
Genitivedyotitavyasya dyotitavyayoḥ dyotitavyānām
Locativedyotitavye dyotitavyayoḥ dyotitavyeṣu

Compound dyotitavya -

Adverb -dyotitavyam -dyotitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria