Declension table of ?dudyutuṣī

Deva

FeminineSingularDualPlural
Nominativedudyutuṣī dudyutuṣyau dudyutuṣyaḥ
Vocativedudyutuṣi dudyutuṣyau dudyutuṣyaḥ
Accusativedudyutuṣīm dudyutuṣyau dudyutuṣīḥ
Instrumentaldudyutuṣyā dudyutuṣībhyām dudyutuṣībhiḥ
Dativedudyutuṣyai dudyutuṣībhyām dudyutuṣībhyaḥ
Ablativedudyutuṣyāḥ dudyutuṣībhyām dudyutuṣībhyaḥ
Genitivedudyutuṣyāḥ dudyutuṣyoḥ dudyutuṣīṇām
Locativedudyutuṣyām dudyutuṣyoḥ dudyutuṣīṣu

Compound dudyutuṣi - dudyutuṣī -

Adverb -dudyutuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria