Declension table of ?dyotat

Deva

NeuterSingularDualPlural
Nominativedyotat dyotantī dyotatī dyotanti
Vocativedyotat dyotantī dyotatī dyotanti
Accusativedyotat dyotantī dyotatī dyotanti
Instrumentaldyotatā dyotadbhyām dyotadbhiḥ
Dativedyotate dyotadbhyām dyotadbhyaḥ
Ablativedyotataḥ dyotadbhyām dyotadbhyaḥ
Genitivedyotataḥ dyotatoḥ dyotatām
Locativedyotati dyotatoḥ dyotatsu

Adverb -dyotatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria