Declension table of ?dyotiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedyotiṣyamāṇā dyotiṣyamāṇe dyotiṣyamāṇāḥ
Vocativedyotiṣyamāṇe dyotiṣyamāṇe dyotiṣyamāṇāḥ
Accusativedyotiṣyamāṇām dyotiṣyamāṇe dyotiṣyamāṇāḥ
Instrumentaldyotiṣyamāṇayā dyotiṣyamāṇābhyām dyotiṣyamāṇābhiḥ
Dativedyotiṣyamāṇāyai dyotiṣyamāṇābhyām dyotiṣyamāṇābhyaḥ
Ablativedyotiṣyamāṇāyāḥ dyotiṣyamāṇābhyām dyotiṣyamāṇābhyaḥ
Genitivedyotiṣyamāṇāyāḥ dyotiṣyamāṇayoḥ dyotiṣyamāṇānām
Locativedyotiṣyamāṇāyām dyotiṣyamāṇayoḥ dyotiṣyamāṇāsu

Adverb -dyotiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria