Declension table of ?dudyutvas

Deva

NeuterSingularDualPlural
Nominativedudyutvat dudyutuṣī dudyutvāṃsi
Vocativedudyutvat dudyutuṣī dudyutvāṃsi
Accusativedudyutvat dudyutuṣī dudyutvāṃsi
Instrumentaldudyutuṣā dudyutvadbhyām dudyutvadbhiḥ
Dativedudyutuṣe dudyutvadbhyām dudyutvadbhyaḥ
Ablativedudyutuṣaḥ dudyutvadbhyām dudyutvadbhyaḥ
Genitivedudyutuṣaḥ dudyutuṣoḥ dudyutuṣām
Locativedudyutuṣi dudyutuṣoḥ dudyutvatsu

Compound dudyutvat -

Adverb -dudyutvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria