Declension table of ?dudyutāna

Deva

MasculineSingularDualPlural
Nominativedudyutānaḥ dudyutānau dudyutānāḥ
Vocativedudyutāna dudyutānau dudyutānāḥ
Accusativedudyutānam dudyutānau dudyutānān
Instrumentaldudyutānena dudyutānābhyām dudyutānaiḥ dudyutānebhiḥ
Dativedudyutānāya dudyutānābhyām dudyutānebhyaḥ
Ablativedudyutānāt dudyutānābhyām dudyutānebhyaḥ
Genitivedudyutānasya dudyutānayoḥ dudyutānānām
Locativedudyutāne dudyutānayoḥ dudyutāneṣu

Compound dudyutāna -

Adverb -dudyutānam -dudyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria