Declension table of ?dyutyamāna

Deva

MasculineSingularDualPlural
Nominativedyutyamānaḥ dyutyamānau dyutyamānāḥ
Vocativedyutyamāna dyutyamānau dyutyamānāḥ
Accusativedyutyamānam dyutyamānau dyutyamānān
Instrumentaldyutyamānena dyutyamānābhyām dyutyamānaiḥ dyutyamānebhiḥ
Dativedyutyamānāya dyutyamānābhyām dyutyamānebhyaḥ
Ablativedyutyamānāt dyutyamānābhyām dyutyamānebhyaḥ
Genitivedyutyamānasya dyutyamānayoḥ dyutyamānānām
Locativedyutyamāne dyutyamānayoḥ dyutyamāneṣu

Compound dyutyamāna -

Adverb -dyutyamānam -dyutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria