Declension table of ?dyuttavatī

Deva

FeminineSingularDualPlural
Nominativedyuttavatī dyuttavatyau dyuttavatyaḥ
Vocativedyuttavati dyuttavatyau dyuttavatyaḥ
Accusativedyuttavatīm dyuttavatyau dyuttavatīḥ
Instrumentaldyuttavatyā dyuttavatībhyām dyuttavatībhiḥ
Dativedyuttavatyai dyuttavatībhyām dyuttavatībhyaḥ
Ablativedyuttavatyāḥ dyuttavatībhyām dyuttavatībhyaḥ
Genitivedyuttavatyāḥ dyuttavatyoḥ dyuttavatīnām
Locativedyuttavatyām dyuttavatyoḥ dyuttavatīṣu

Compound dyuttavati - dyuttavatī -

Adverb -dyuttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria