Declension table of ?dyotitavyā

Deva

FeminineSingularDualPlural
Nominativedyotitavyā dyotitavye dyotitavyāḥ
Vocativedyotitavye dyotitavye dyotitavyāḥ
Accusativedyotitavyām dyotitavye dyotitavyāḥ
Instrumentaldyotitavyayā dyotitavyābhyām dyotitavyābhiḥ
Dativedyotitavyāyai dyotitavyābhyām dyotitavyābhyaḥ
Ablativedyotitavyāyāḥ dyotitavyābhyām dyotitavyābhyaḥ
Genitivedyotitavyāyāḥ dyotitavyayoḥ dyotitavyānām
Locativedyotitavyāyām dyotitavyayoḥ dyotitavyāsu

Adverb -dyotitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria