Declension table of ?dudyutvas

Deva

MasculineSingularDualPlural
Nominativedudyutvān dudyutvāṃsau dudyutvāṃsaḥ
Vocativedudyutvan dudyutvāṃsau dudyutvāṃsaḥ
Accusativedudyutvāṃsam dudyutvāṃsau dudyutuṣaḥ
Instrumentaldudyutuṣā dudyutvadbhyām dudyutvadbhiḥ
Dativedudyutuṣe dudyutvadbhyām dudyutvadbhyaḥ
Ablativedudyutuṣaḥ dudyutvadbhyām dudyutvadbhyaḥ
Genitivedudyutuṣaḥ dudyutuṣoḥ dudyutuṣām
Locativedudyutuṣi dudyutuṣoḥ dudyutvatsu

Compound dudyutvat -

Adverb -dudyutvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria