Declension table of ?dudyutāna

Deva

NeuterSingularDualPlural
Nominativedudyutānam dudyutāne dudyutānāni
Vocativedudyutāna dudyutāne dudyutānāni
Accusativedudyutānam dudyutāne dudyutānāni
Instrumentaldudyutānena dudyutānābhyām dudyutānaiḥ
Dativedudyutānāya dudyutānābhyām dudyutānebhyaḥ
Ablativedudyutānāt dudyutānābhyām dudyutānebhyaḥ
Genitivedudyutānasya dudyutānayoḥ dudyutānānām
Locativedudyutāne dudyutānayoḥ dudyutāneṣu

Compound dudyutāna -

Adverb -dudyutānam -dudyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria