Declension table of ?dyotamāna

Deva

NeuterSingularDualPlural
Nominativedyotamānam dyotamāne dyotamānāni
Vocativedyotamāna dyotamāne dyotamānāni
Accusativedyotamānam dyotamāne dyotamānāni
Instrumentaldyotamānena dyotamānābhyām dyotamānaiḥ
Dativedyotamānāya dyotamānābhyām dyotamānebhyaḥ
Ablativedyotamānāt dyotamānābhyām dyotamānebhyaḥ
Genitivedyotamānasya dyotamānayoḥ dyotamānānām
Locativedyotamāne dyotamānayoḥ dyotamāneṣu

Compound dyotamāna -

Adverb -dyotamānam -dyotamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria