तिङन्तावली द्युत्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्योतति द्योततः द्योतन्ति
मध्यमद्योतसि द्योतथः द्योतथ
उत्तमद्योतामि द्योतावः द्योतामः


आत्मनेपदेएकद्विबहु
प्रथमद्योतते द्योतेते द्योतन्ते
मध्यमद्योतसे द्योतेथे द्योतध्वे
उत्तमद्योते द्योतावहे द्योतामहे


कर्मणिएकद्विबहु
प्रथमद्युत्यते द्युत्येते द्युत्यन्ते
मध्यमद्युत्यसे द्युत्येथे द्युत्यध्वे
उत्तमद्युत्ये द्युत्यावहे द्युत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्योतत् अद्योतताम् अद्योतन्
मध्यमअद्योतः अद्योततम् अद्योतत
उत्तमअद्योतम् अद्योताव अद्योताम


आत्मनेपदेएकद्विबहु
प्रथमअद्योतत अद्योतेताम् अद्योतन्त
मध्यमअद्योतथाः अद्योतेथाम् अद्योतध्वम्
उत्तमअद्योते अद्योतावहि अद्योतामहि


कर्मणिएकद्विबहु
प्रथमअद्युत्यत अद्युत्येताम् अद्युत्यन्त
मध्यमअद्युत्यथाः अद्युत्येथाम् अद्युत्यध्वम्
उत्तमअद्युत्ये अद्युत्यावहि अद्युत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्योतेत् द्योतेताम् द्योतेयुः
मध्यमद्योतेः द्योतेतम् द्योतेत
उत्तमद्योतेयम् द्योतेव द्योतेम


आत्मनेपदेएकद्विबहु
प्रथमद्योतेत द्योतेयाताम् द्योतेरन्
मध्यमद्योतेथाः द्योतेयाथाम् द्योतेध्वम्
उत्तमद्योतेय द्योतेवहि द्योतेमहि


कर्मणिएकद्विबहु
प्रथमद्युत्येत द्युत्येयाताम् द्युत्येरन्
मध्यमद्युत्येथाः द्युत्येयाथाम् द्युत्येध्वम्
उत्तमद्युत्येय द्युत्येवहि द्युत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्योततु द्योतताम् द्योतन्तु
मध्यमद्योत द्योततम् द्योतत
उत्तमद्योतानि द्योताव द्योताम


आत्मनेपदेएकद्विबहु
प्रथमद्योतताम् द्योतेताम् द्योतन्ताम्
मध्यमद्योतस्व द्योतेथाम् द्योतध्वम्
उत्तमद्योतै द्योतावहै द्योतामहै


कर्मणिएकद्विबहु
प्रथमद्युत्यताम् द्युत्येताम् द्युत्यन्ताम्
मध्यमद्युत्यस्व द्युत्येथाम् द्युत्यध्वम्
उत्तमद्युत्यै द्युत्यावहै द्युत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्योतिष्यति द्योतिष्यतः द्योतिष्यन्ति
मध्यमद्योतिष्यसि द्योतिष्यथः द्योतिष्यथ
उत्तमद्योतिष्यामि द्योतिष्यावः द्योतिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्योतिष्यते द्योतिष्येते द्योतिष्यन्ते
मध्यमद्योतिष्यसे द्योतिष्येथे द्योतिष्यध्वे
उत्तमद्योतिष्ये द्योतिष्यावहे द्योतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्योतिता द्योतितारौ द्योतितारः
मध्यमद्योतितासि द्योतितास्थः द्योतितास्थ
उत्तमद्योतितास्मि द्योतितास्वः द्योतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुद्योत दुद्युततुः दुद्युतुः
मध्यमदुद्योतिथ दुद्युतथुः दुद्युत
उत्तमदुद्योत दुद्युतिव दुद्युतिम


आत्मनेपदेएकद्विबहु
प्रथमदुद्युते दुद्युताते दुद्युतिरे
मध्यमदुद्युतिषे दुद्युताथे दुद्युतिध्वे
उत्तमदुद्युते दुद्युतिवहे दुद्युतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्युत्यात् द्युत्यास्ताम् द्युत्यासुः
मध्यमद्युत्याः द्युत्यास्तम् द्युत्यास्त
उत्तमद्युत्यासम् द्युत्यास्व द्युत्यास्म

कृदन्त

क्त
द्युत्त m. n. द्युत्ता f.

क्तवतु
द्युत्तवत् m. n. द्युत्तवती f.

शतृ
द्योतत् m. n. द्योतन्ती f.

शानच्
द्योतमान m. n. द्योतमाना f.

शानच् कर्मणि
द्युत्यमान m. n. द्युत्यमाना f.

लुडादेश पर
द्योतिष्यत् m. n. द्योतिष्यन्ती f.

लुडादेश आत्म
द्योतिष्यमाण m. n. द्योतिष्यमाणा f.

तव्य
द्योतितव्य m. n. द्योतितव्या f.

यत्
द्योत्य m. n. द्योत्या f.

अनीयर्
द्योतनीय m. n. द्योतनीया f.

लिडादेश पर
दुद्युत्वस् m. n. दुद्युतुषी f.

लिडादेश आत्म
दुद्युतान m. n. दुद्युताना f.

अव्यय

तुमुन्
द्योतितुम्

क्त्वा
द्युत्त्वा

ल्यप्
॰द्युत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria