Declension table of ?dyuttavat

Deva

MasculineSingularDualPlural
Nominativedyuttavān dyuttavantau dyuttavantaḥ
Vocativedyuttavan dyuttavantau dyuttavantaḥ
Accusativedyuttavantam dyuttavantau dyuttavataḥ
Instrumentaldyuttavatā dyuttavadbhyām dyuttavadbhiḥ
Dativedyuttavate dyuttavadbhyām dyuttavadbhyaḥ
Ablativedyuttavataḥ dyuttavadbhyām dyuttavadbhyaḥ
Genitivedyuttavataḥ dyuttavatoḥ dyuttavatām
Locativedyuttavati dyuttavatoḥ dyuttavatsu

Compound dyuttavat -

Adverb -dyuttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria