Declension table of ?dyutyamāna

Deva

NeuterSingularDualPlural
Nominativedyutyamānam dyutyamāne dyutyamānāni
Vocativedyutyamāna dyutyamāne dyutyamānāni
Accusativedyutyamānam dyutyamāne dyutyamānāni
Instrumentaldyutyamānena dyutyamānābhyām dyutyamānaiḥ
Dativedyutyamānāya dyutyamānābhyām dyutyamānebhyaḥ
Ablativedyutyamānāt dyutyamānābhyām dyutyamānebhyaḥ
Genitivedyutyamānasya dyutyamānayoḥ dyutyamānānām
Locativedyutyamāne dyutyamānayoḥ dyutyamāneṣu

Compound dyutyamāna -

Adverb -dyutyamānam -dyutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria