Declension table of ?dyotamāna

Deva

MasculineSingularDualPlural
Nominativedyotamānaḥ dyotamānau dyotamānāḥ
Vocativedyotamāna dyotamānau dyotamānāḥ
Accusativedyotamānam dyotamānau dyotamānān
Instrumentaldyotamānena dyotamānābhyām dyotamānaiḥ dyotamānebhiḥ
Dativedyotamānāya dyotamānābhyām dyotamānebhyaḥ
Ablativedyotamānāt dyotamānābhyām dyotamānebhyaḥ
Genitivedyotamānasya dyotamānayoḥ dyotamānānām
Locativedyotamāne dyotamānayoḥ dyotamāneṣu

Compound dyotamāna -

Adverb -dyotamānam -dyotamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria