Conjugation tables of ?cuṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcuṇṭāmi cuṇṭāvaḥ cuṇṭāmaḥ
Secondcuṇṭasi cuṇṭathaḥ cuṇṭatha
Thirdcuṇṭati cuṇṭataḥ cuṇṭanti


MiddleSingularDualPlural
Firstcuṇṭe cuṇṭāvahe cuṇṭāmahe
Secondcuṇṭase cuṇṭethe cuṇṭadhve
Thirdcuṇṭate cuṇṭete cuṇṭante


PassiveSingularDualPlural
Firstcuṇṭye cuṇṭyāvahe cuṇṭyāmahe
Secondcuṇṭyase cuṇṭyethe cuṇṭyadhve
Thirdcuṇṭyate cuṇṭyete cuṇṭyante


Imperfect

ActiveSingularDualPlural
Firstacuṇṭam acuṇṭāva acuṇṭāma
Secondacuṇṭaḥ acuṇṭatam acuṇṭata
Thirdacuṇṭat acuṇṭatām acuṇṭan


MiddleSingularDualPlural
Firstacuṇṭe acuṇṭāvahi acuṇṭāmahi
Secondacuṇṭathāḥ acuṇṭethām acuṇṭadhvam
Thirdacuṇṭata acuṇṭetām acuṇṭanta


PassiveSingularDualPlural
Firstacuṇṭye acuṇṭyāvahi acuṇṭyāmahi
Secondacuṇṭyathāḥ acuṇṭyethām acuṇṭyadhvam
Thirdacuṇṭyata acuṇṭyetām acuṇṭyanta


Optative

ActiveSingularDualPlural
Firstcuṇṭeyam cuṇṭeva cuṇṭema
Secondcuṇṭeḥ cuṇṭetam cuṇṭeta
Thirdcuṇṭet cuṇṭetām cuṇṭeyuḥ


MiddleSingularDualPlural
Firstcuṇṭeya cuṇṭevahi cuṇṭemahi
Secondcuṇṭethāḥ cuṇṭeyāthām cuṇṭedhvam
Thirdcuṇṭeta cuṇṭeyātām cuṇṭeran


PassiveSingularDualPlural
Firstcuṇṭyeya cuṇṭyevahi cuṇṭyemahi
Secondcuṇṭyethāḥ cuṇṭyeyāthām cuṇṭyedhvam
Thirdcuṇṭyeta cuṇṭyeyātām cuṇṭyeran


Imperative

ActiveSingularDualPlural
Firstcuṇṭāni cuṇṭāva cuṇṭāma
Secondcuṇṭa cuṇṭatam cuṇṭata
Thirdcuṇṭatu cuṇṭatām cuṇṭantu


MiddleSingularDualPlural
Firstcuṇṭai cuṇṭāvahai cuṇṭāmahai
Secondcuṇṭasva cuṇṭethām cuṇṭadhvam
Thirdcuṇṭatām cuṇṭetām cuṇṭantām


PassiveSingularDualPlural
Firstcuṇṭyai cuṇṭyāvahai cuṇṭyāmahai
Secondcuṇṭyasva cuṇṭyethām cuṇṭyadhvam
Thirdcuṇṭyatām cuṇṭyetām cuṇṭyantām


Future

ActiveSingularDualPlural
Firstcuṇṭiṣyāmi cuṇṭiṣyāvaḥ cuṇṭiṣyāmaḥ
Secondcuṇṭiṣyasi cuṇṭiṣyathaḥ cuṇṭiṣyatha
Thirdcuṇṭiṣyati cuṇṭiṣyataḥ cuṇṭiṣyanti


MiddleSingularDualPlural
Firstcuṇṭiṣye cuṇṭiṣyāvahe cuṇṭiṣyāmahe
Secondcuṇṭiṣyase cuṇṭiṣyethe cuṇṭiṣyadhve
Thirdcuṇṭiṣyate cuṇṭiṣyete cuṇṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcuṇṭitāsmi cuṇṭitāsvaḥ cuṇṭitāsmaḥ
Secondcuṇṭitāsi cuṇṭitāsthaḥ cuṇṭitāstha
Thirdcuṇṭitā cuṇṭitārau cuṇṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucuṇṭa cucuṇṭiva cucuṇṭima
Secondcucuṇṭitha cucuṇṭathuḥ cucuṇṭa
Thirdcucuṇṭa cucuṇṭatuḥ cucuṇṭuḥ


MiddleSingularDualPlural
Firstcucuṇṭe cucuṇṭivahe cucuṇṭimahe
Secondcucuṇṭiṣe cucuṇṭāthe cucuṇṭidhve
Thirdcucuṇṭe cucuṇṭāte cucuṇṭire


Benedictive

ActiveSingularDualPlural
Firstcuṇṭyāsam cuṇṭyāsva cuṇṭyāsma
Secondcuṇṭyāḥ cuṇṭyāstam cuṇṭyāsta
Thirdcuṇṭyāt cuṇṭyāstām cuṇṭyāsuḥ

Participles

Past Passive Participle
cuṇṭita m. n. cuṇṭitā f.

Past Active Participle
cuṇṭitavat m. n. cuṇṭitavatī f.

Present Active Participle
cuṇṭat m. n. cuṇṭantī f.

Present Middle Participle
cuṇṭamāna m. n. cuṇṭamānā f.

Present Passive Participle
cuṇṭyamāna m. n. cuṇṭyamānā f.

Future Active Participle
cuṇṭiṣyat m. n. cuṇṭiṣyantī f.

Future Middle Participle
cuṇṭiṣyamāṇa m. n. cuṇṭiṣyamāṇā f.

Future Passive Participle
cuṇṭitavya m. n. cuṇṭitavyā f.

Future Passive Participle
cuṇṭya m. n. cuṇṭyā f.

Future Passive Participle
cuṇṭanīya m. n. cuṇṭanīyā f.

Perfect Active Participle
cucuṇṭvas m. n. cucuṇṭuṣī f.

Perfect Middle Participle
cucuṇṭāna m. n. cucuṇṭānā f.

Indeclinable forms

Infinitive
cuṇṭitum

Absolutive
cuṇṭitvā

Absolutive
-cuṇṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria