Declension table of ?cuṇṭitavya

Deva

NeuterSingularDualPlural
Nominativecuṇṭitavyam cuṇṭitavye cuṇṭitavyāni
Vocativecuṇṭitavya cuṇṭitavye cuṇṭitavyāni
Accusativecuṇṭitavyam cuṇṭitavye cuṇṭitavyāni
Instrumentalcuṇṭitavyena cuṇṭitavyābhyām cuṇṭitavyaiḥ
Dativecuṇṭitavyāya cuṇṭitavyābhyām cuṇṭitavyebhyaḥ
Ablativecuṇṭitavyāt cuṇṭitavyābhyām cuṇṭitavyebhyaḥ
Genitivecuṇṭitavyasya cuṇṭitavyayoḥ cuṇṭitavyānām
Locativecuṇṭitavye cuṇṭitavyayoḥ cuṇṭitavyeṣu

Compound cuṇṭitavya -

Adverb -cuṇṭitavyam -cuṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria