Declension table of ?cuṇṭitavyā

Deva

FeminineSingularDualPlural
Nominativecuṇṭitavyā cuṇṭitavye cuṇṭitavyāḥ
Vocativecuṇṭitavye cuṇṭitavye cuṇṭitavyāḥ
Accusativecuṇṭitavyām cuṇṭitavye cuṇṭitavyāḥ
Instrumentalcuṇṭitavyayā cuṇṭitavyābhyām cuṇṭitavyābhiḥ
Dativecuṇṭitavyāyai cuṇṭitavyābhyām cuṇṭitavyābhyaḥ
Ablativecuṇṭitavyāyāḥ cuṇṭitavyābhyām cuṇṭitavyābhyaḥ
Genitivecuṇṭitavyāyāḥ cuṇṭitavyayoḥ cuṇṭitavyānām
Locativecuṇṭitavyāyām cuṇṭitavyayoḥ cuṇṭitavyāsu

Adverb -cuṇṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria