Declension table of ?cuṇṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuṇṭiṣyamāṇā cuṇṭiṣyamāṇe cuṇṭiṣyamāṇāḥ
Vocativecuṇṭiṣyamāṇe cuṇṭiṣyamāṇe cuṇṭiṣyamāṇāḥ
Accusativecuṇṭiṣyamāṇām cuṇṭiṣyamāṇe cuṇṭiṣyamāṇāḥ
Instrumentalcuṇṭiṣyamāṇayā cuṇṭiṣyamāṇābhyām cuṇṭiṣyamāṇābhiḥ
Dativecuṇṭiṣyamāṇāyai cuṇṭiṣyamāṇābhyām cuṇṭiṣyamāṇābhyaḥ
Ablativecuṇṭiṣyamāṇāyāḥ cuṇṭiṣyamāṇābhyām cuṇṭiṣyamāṇābhyaḥ
Genitivecuṇṭiṣyamāṇāyāḥ cuṇṭiṣyamāṇayoḥ cuṇṭiṣyamāṇānām
Locativecuṇṭiṣyamāṇāyām cuṇṭiṣyamāṇayoḥ cuṇṭiṣyamāṇāsu

Adverb -cuṇṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria