Declension table of ?cucuṇṭāna

Deva

NeuterSingularDualPlural
Nominativecucuṇṭānam cucuṇṭāne cucuṇṭānāni
Vocativecucuṇṭāna cucuṇṭāne cucuṇṭānāni
Accusativecucuṇṭānam cucuṇṭāne cucuṇṭānāni
Instrumentalcucuṇṭānena cucuṇṭānābhyām cucuṇṭānaiḥ
Dativecucuṇṭānāya cucuṇṭānābhyām cucuṇṭānebhyaḥ
Ablativecucuṇṭānāt cucuṇṭānābhyām cucuṇṭānebhyaḥ
Genitivecucuṇṭānasya cucuṇṭānayoḥ cucuṇṭānānām
Locativecucuṇṭāne cucuṇṭānayoḥ cucuṇṭāneṣu

Compound cucuṇṭāna -

Adverb -cucuṇṭānam -cucuṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria