Declension table of ?cuṇṭamāna

Deva

NeuterSingularDualPlural
Nominativecuṇṭamānam cuṇṭamāne cuṇṭamānāni
Vocativecuṇṭamāna cuṇṭamāne cuṇṭamānāni
Accusativecuṇṭamānam cuṇṭamāne cuṇṭamānāni
Instrumentalcuṇṭamānena cuṇṭamānābhyām cuṇṭamānaiḥ
Dativecuṇṭamānāya cuṇṭamānābhyām cuṇṭamānebhyaḥ
Ablativecuṇṭamānāt cuṇṭamānābhyām cuṇṭamānebhyaḥ
Genitivecuṇṭamānasya cuṇṭamānayoḥ cuṇṭamānānām
Locativecuṇṭamāne cuṇṭamānayoḥ cuṇṭamāneṣu

Compound cuṇṭamāna -

Adverb -cuṇṭamānam -cuṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria