Declension table of ?cuṇṭitā

Deva

FeminineSingularDualPlural
Nominativecuṇṭitā cuṇṭite cuṇṭitāḥ
Vocativecuṇṭite cuṇṭite cuṇṭitāḥ
Accusativecuṇṭitām cuṇṭite cuṇṭitāḥ
Instrumentalcuṇṭitayā cuṇṭitābhyām cuṇṭitābhiḥ
Dativecuṇṭitāyai cuṇṭitābhyām cuṇṭitābhyaḥ
Ablativecuṇṭitāyāḥ cuṇṭitābhyām cuṇṭitābhyaḥ
Genitivecuṇṭitāyāḥ cuṇṭitayoḥ cuṇṭitānām
Locativecuṇṭitāyām cuṇṭitayoḥ cuṇṭitāsu

Adverb -cuṇṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria