Declension table of ?cuṇṭanīya

Deva

MasculineSingularDualPlural
Nominativecuṇṭanīyaḥ cuṇṭanīyau cuṇṭanīyāḥ
Vocativecuṇṭanīya cuṇṭanīyau cuṇṭanīyāḥ
Accusativecuṇṭanīyam cuṇṭanīyau cuṇṭanīyān
Instrumentalcuṇṭanīyena cuṇṭanīyābhyām cuṇṭanīyaiḥ cuṇṭanīyebhiḥ
Dativecuṇṭanīyāya cuṇṭanīyābhyām cuṇṭanīyebhyaḥ
Ablativecuṇṭanīyāt cuṇṭanīyābhyām cuṇṭanīyebhyaḥ
Genitivecuṇṭanīyasya cuṇṭanīyayoḥ cuṇṭanīyānām
Locativecuṇṭanīye cuṇṭanīyayoḥ cuṇṭanīyeṣu

Compound cuṇṭanīya -

Adverb -cuṇṭanīyam -cuṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria