Declension table of ?cuṇṭanīyā

Deva

FeminineSingularDualPlural
Nominativecuṇṭanīyā cuṇṭanīye cuṇṭanīyāḥ
Vocativecuṇṭanīye cuṇṭanīye cuṇṭanīyāḥ
Accusativecuṇṭanīyām cuṇṭanīye cuṇṭanīyāḥ
Instrumentalcuṇṭanīyayā cuṇṭanīyābhyām cuṇṭanīyābhiḥ
Dativecuṇṭanīyāyai cuṇṭanīyābhyām cuṇṭanīyābhyaḥ
Ablativecuṇṭanīyāyāḥ cuṇṭanīyābhyām cuṇṭanīyābhyaḥ
Genitivecuṇṭanīyāyāḥ cuṇṭanīyayoḥ cuṇṭanīyānām
Locativecuṇṭanīyāyām cuṇṭanīyayoḥ cuṇṭanīyāsu

Adverb -cuṇṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria