Declension table of ?cuṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativecuṇṭyamānam cuṇṭyamāne cuṇṭyamānāni
Vocativecuṇṭyamāna cuṇṭyamāne cuṇṭyamānāni
Accusativecuṇṭyamānam cuṇṭyamāne cuṇṭyamānāni
Instrumentalcuṇṭyamānena cuṇṭyamānābhyām cuṇṭyamānaiḥ
Dativecuṇṭyamānāya cuṇṭyamānābhyām cuṇṭyamānebhyaḥ
Ablativecuṇṭyamānāt cuṇṭyamānābhyām cuṇṭyamānebhyaḥ
Genitivecuṇṭyamānasya cuṇṭyamānayoḥ cuṇṭyamānānām
Locativecuṇṭyamāne cuṇṭyamānayoḥ cuṇṭyamāneṣu

Compound cuṇṭyamāna -

Adverb -cuṇṭyamānam -cuṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria