Declension table of ?cuṇṭiṣyat

Deva

MasculineSingularDualPlural
Nominativecuṇṭiṣyan cuṇṭiṣyantau cuṇṭiṣyantaḥ
Vocativecuṇṭiṣyan cuṇṭiṣyantau cuṇṭiṣyantaḥ
Accusativecuṇṭiṣyantam cuṇṭiṣyantau cuṇṭiṣyataḥ
Instrumentalcuṇṭiṣyatā cuṇṭiṣyadbhyām cuṇṭiṣyadbhiḥ
Dativecuṇṭiṣyate cuṇṭiṣyadbhyām cuṇṭiṣyadbhyaḥ
Ablativecuṇṭiṣyataḥ cuṇṭiṣyadbhyām cuṇṭiṣyadbhyaḥ
Genitivecuṇṭiṣyataḥ cuṇṭiṣyatoḥ cuṇṭiṣyatām
Locativecuṇṭiṣyati cuṇṭiṣyatoḥ cuṇṭiṣyatsu

Compound cuṇṭiṣyat -

Adverb -cuṇṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria