Declension table of ?cuṇṭitavya

Deva

MasculineSingularDualPlural
Nominativecuṇṭitavyaḥ cuṇṭitavyau cuṇṭitavyāḥ
Vocativecuṇṭitavya cuṇṭitavyau cuṇṭitavyāḥ
Accusativecuṇṭitavyam cuṇṭitavyau cuṇṭitavyān
Instrumentalcuṇṭitavyena cuṇṭitavyābhyām cuṇṭitavyaiḥ cuṇṭitavyebhiḥ
Dativecuṇṭitavyāya cuṇṭitavyābhyām cuṇṭitavyebhyaḥ
Ablativecuṇṭitavyāt cuṇṭitavyābhyām cuṇṭitavyebhyaḥ
Genitivecuṇṭitavyasya cuṇṭitavyayoḥ cuṇṭitavyānām
Locativecuṇṭitavye cuṇṭitavyayoḥ cuṇṭitavyeṣu

Compound cuṇṭitavya -

Adverb -cuṇṭitavyam -cuṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria