Declension table of ?cuṇṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativecuṇṭiṣyantī cuṇṭiṣyantyau cuṇṭiṣyantyaḥ
Vocativecuṇṭiṣyanti cuṇṭiṣyantyau cuṇṭiṣyantyaḥ
Accusativecuṇṭiṣyantīm cuṇṭiṣyantyau cuṇṭiṣyantīḥ
Instrumentalcuṇṭiṣyantyā cuṇṭiṣyantībhyām cuṇṭiṣyantībhiḥ
Dativecuṇṭiṣyantyai cuṇṭiṣyantībhyām cuṇṭiṣyantībhyaḥ
Ablativecuṇṭiṣyantyāḥ cuṇṭiṣyantībhyām cuṇṭiṣyantībhyaḥ
Genitivecuṇṭiṣyantyāḥ cuṇṭiṣyantyoḥ cuṇṭiṣyantīnām
Locativecuṇṭiṣyantyām cuṇṭiṣyantyoḥ cuṇṭiṣyantīṣu

Compound cuṇṭiṣyanti - cuṇṭiṣyantī -

Adverb -cuṇṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria