Declension table of ?cuṇṭya

Deva

MasculineSingularDualPlural
Nominativecuṇṭyaḥ cuṇṭyau cuṇṭyāḥ
Vocativecuṇṭya cuṇṭyau cuṇṭyāḥ
Accusativecuṇṭyam cuṇṭyau cuṇṭyān
Instrumentalcuṇṭyena cuṇṭyābhyām cuṇṭyaiḥ cuṇṭyebhiḥ
Dativecuṇṭyāya cuṇṭyābhyām cuṇṭyebhyaḥ
Ablativecuṇṭyāt cuṇṭyābhyām cuṇṭyebhyaḥ
Genitivecuṇṭyasya cuṇṭyayoḥ cuṇṭyānām
Locativecuṇṭye cuṇṭyayoḥ cuṇṭyeṣu

Compound cuṇṭya -

Adverb -cuṇṭyam -cuṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria