Declension table of ?cucuṇṭuṣī

Deva

FeminineSingularDualPlural
Nominativecucuṇṭuṣī cucuṇṭuṣyau cucuṇṭuṣyaḥ
Vocativecucuṇṭuṣi cucuṇṭuṣyau cucuṇṭuṣyaḥ
Accusativecucuṇṭuṣīm cucuṇṭuṣyau cucuṇṭuṣīḥ
Instrumentalcucuṇṭuṣyā cucuṇṭuṣībhyām cucuṇṭuṣībhiḥ
Dativecucuṇṭuṣyai cucuṇṭuṣībhyām cucuṇṭuṣībhyaḥ
Ablativecucuṇṭuṣyāḥ cucuṇṭuṣībhyām cucuṇṭuṣībhyaḥ
Genitivecucuṇṭuṣyāḥ cucuṇṭuṣyoḥ cucuṇṭuṣīṇām
Locativecucuṇṭuṣyām cucuṇṭuṣyoḥ cucuṇṭuṣīṣu

Compound cucuṇṭuṣi - cucuṇṭuṣī -

Adverb -cucuṇṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria