Declension table of ?cuṇṭamāna

Deva

MasculineSingularDualPlural
Nominativecuṇṭamānaḥ cuṇṭamānau cuṇṭamānāḥ
Vocativecuṇṭamāna cuṇṭamānau cuṇṭamānāḥ
Accusativecuṇṭamānam cuṇṭamānau cuṇṭamānān
Instrumentalcuṇṭamānena cuṇṭamānābhyām cuṇṭamānaiḥ cuṇṭamānebhiḥ
Dativecuṇṭamānāya cuṇṭamānābhyām cuṇṭamānebhyaḥ
Ablativecuṇṭamānāt cuṇṭamānābhyām cuṇṭamānebhyaḥ
Genitivecuṇṭamānasya cuṇṭamānayoḥ cuṇṭamānānām
Locativecuṇṭamāne cuṇṭamānayoḥ cuṇṭamāneṣu

Compound cuṇṭamāna -

Adverb -cuṇṭamānam -cuṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria