Declension table of ?cuṇṭiṣyat

Deva

NeuterSingularDualPlural
Nominativecuṇṭiṣyat cuṇṭiṣyantī cuṇṭiṣyatī cuṇṭiṣyanti
Vocativecuṇṭiṣyat cuṇṭiṣyantī cuṇṭiṣyatī cuṇṭiṣyanti
Accusativecuṇṭiṣyat cuṇṭiṣyantī cuṇṭiṣyatī cuṇṭiṣyanti
Instrumentalcuṇṭiṣyatā cuṇṭiṣyadbhyām cuṇṭiṣyadbhiḥ
Dativecuṇṭiṣyate cuṇṭiṣyadbhyām cuṇṭiṣyadbhyaḥ
Ablativecuṇṭiṣyataḥ cuṇṭiṣyadbhyām cuṇṭiṣyadbhyaḥ
Genitivecuṇṭiṣyataḥ cuṇṭiṣyatoḥ cuṇṭiṣyatām
Locativecuṇṭiṣyati cuṇṭiṣyatoḥ cuṇṭiṣyatsu

Adverb -cuṇṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria