Declension table of ?cuṇṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecuṇṭiṣyamāṇam cuṇṭiṣyamāṇe cuṇṭiṣyamāṇāni
Vocativecuṇṭiṣyamāṇa cuṇṭiṣyamāṇe cuṇṭiṣyamāṇāni
Accusativecuṇṭiṣyamāṇam cuṇṭiṣyamāṇe cuṇṭiṣyamāṇāni
Instrumentalcuṇṭiṣyamāṇena cuṇṭiṣyamāṇābhyām cuṇṭiṣyamāṇaiḥ
Dativecuṇṭiṣyamāṇāya cuṇṭiṣyamāṇābhyām cuṇṭiṣyamāṇebhyaḥ
Ablativecuṇṭiṣyamāṇāt cuṇṭiṣyamāṇābhyām cuṇṭiṣyamāṇebhyaḥ
Genitivecuṇṭiṣyamāṇasya cuṇṭiṣyamāṇayoḥ cuṇṭiṣyamāṇānām
Locativecuṇṭiṣyamāṇe cuṇṭiṣyamāṇayoḥ cuṇṭiṣyamāṇeṣu

Compound cuṇṭiṣyamāṇa -

Adverb -cuṇṭiṣyamāṇam -cuṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria