Declension table of ?cuṇṭitavat

Deva

MasculineSingularDualPlural
Nominativecuṇṭitavān cuṇṭitavantau cuṇṭitavantaḥ
Vocativecuṇṭitavan cuṇṭitavantau cuṇṭitavantaḥ
Accusativecuṇṭitavantam cuṇṭitavantau cuṇṭitavataḥ
Instrumentalcuṇṭitavatā cuṇṭitavadbhyām cuṇṭitavadbhiḥ
Dativecuṇṭitavate cuṇṭitavadbhyām cuṇṭitavadbhyaḥ
Ablativecuṇṭitavataḥ cuṇṭitavadbhyām cuṇṭitavadbhyaḥ
Genitivecuṇṭitavataḥ cuṇṭitavatoḥ cuṇṭitavatām
Locativecuṇṭitavati cuṇṭitavatoḥ cuṇṭitavatsu

Compound cuṇṭitavat -

Adverb -cuṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria