Declension table of ?cuṇṭyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cuṇṭyamānā | cuṇṭyamāne | cuṇṭyamānāḥ |
Vocative | cuṇṭyamāne | cuṇṭyamāne | cuṇṭyamānāḥ |
Accusative | cuṇṭyamānām | cuṇṭyamāne | cuṇṭyamānāḥ |
Instrumental | cuṇṭyamānayā | cuṇṭyamānābhyām | cuṇṭyamānābhiḥ |
Dative | cuṇṭyamānāyai | cuṇṭyamānābhyām | cuṇṭyamānābhyaḥ |
Ablative | cuṇṭyamānāyāḥ | cuṇṭyamānābhyām | cuṇṭyamānābhyaḥ |
Genitive | cuṇṭyamānāyāḥ | cuṇṭyamānayoḥ | cuṇṭyamānānām |
Locative | cuṇṭyamānāyām | cuṇṭyamānayoḥ | cuṇṭyamānāsu |