Declension table of ?cuṇṭyamānā

Deva

FeminineSingularDualPlural
Nominativecuṇṭyamānā cuṇṭyamāne cuṇṭyamānāḥ
Vocativecuṇṭyamāne cuṇṭyamāne cuṇṭyamānāḥ
Accusativecuṇṭyamānām cuṇṭyamāne cuṇṭyamānāḥ
Instrumentalcuṇṭyamānayā cuṇṭyamānābhyām cuṇṭyamānābhiḥ
Dativecuṇṭyamānāyai cuṇṭyamānābhyām cuṇṭyamānābhyaḥ
Ablativecuṇṭyamānāyāḥ cuṇṭyamānābhyām cuṇṭyamānābhyaḥ
Genitivecuṇṭyamānāyāḥ cuṇṭyamānayoḥ cuṇṭyamānānām
Locativecuṇṭyamānāyām cuṇṭyamānayoḥ cuṇṭyamānāsu

Adverb -cuṇṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria