Declension table of ?cuṇṭanīya

Deva

NeuterSingularDualPlural
Nominativecuṇṭanīyam cuṇṭanīye cuṇṭanīyāni
Vocativecuṇṭanīya cuṇṭanīye cuṇṭanīyāni
Accusativecuṇṭanīyam cuṇṭanīye cuṇṭanīyāni
Instrumentalcuṇṭanīyena cuṇṭanīyābhyām cuṇṭanīyaiḥ
Dativecuṇṭanīyāya cuṇṭanīyābhyām cuṇṭanīyebhyaḥ
Ablativecuṇṭanīyāt cuṇṭanīyābhyām cuṇṭanīyebhyaḥ
Genitivecuṇṭanīyasya cuṇṭanīyayoḥ cuṇṭanīyānām
Locativecuṇṭanīye cuṇṭanīyayoḥ cuṇṭanīyeṣu

Compound cuṇṭanīya -

Adverb -cuṇṭanīyam -cuṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria