Declension table of ?cuṇṭita

Deva

NeuterSingularDualPlural
Nominativecuṇṭitam cuṇṭite cuṇṭitāni
Vocativecuṇṭita cuṇṭite cuṇṭitāni
Accusativecuṇṭitam cuṇṭite cuṇṭitāni
Instrumentalcuṇṭitena cuṇṭitābhyām cuṇṭitaiḥ
Dativecuṇṭitāya cuṇṭitābhyām cuṇṭitebhyaḥ
Ablativecuṇṭitāt cuṇṭitābhyām cuṇṭitebhyaḥ
Genitivecuṇṭitasya cuṇṭitayoḥ cuṇṭitānām
Locativecuṇṭite cuṇṭitayoḥ cuṇṭiteṣu

Compound cuṇṭita -

Adverb -cuṇṭitam -cuṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria