Conjugation tables of avatṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstavatṝyāmi avatṝyāvaḥ avatṝyāmaḥ
Secondavatṝyasi avatṝyathaḥ avatṝyatha
Thirdavatṝyati avatṝyataḥ avatṝyanti


MiddleSingularDualPlural
Firstavatṝye avatṝyāvahe avatṝyāmahe
Secondavatṝyase avatṝyethe avatṝyadhve
Thirdavatṝyate avatṝyete avatṝyante


PassiveSingularDualPlural
Firstavatīrye avatīryāvahe avatīryāmahe
Secondavatīryase avatīryethe avatīryadhve
Thirdavatīryate avatīryete avatīryante


Imperfect

ActiveSingularDualPlural
Firstāvatṝyam āvatṝyāva āvatṝyāma
Secondāvatṝyaḥ āvatṝyatam āvatṝyata
Thirdāvatṝyat āvatṝyatām āvatṝyan


MiddleSingularDualPlural
Firstāvatṝye āvatṝyāvahi āvatṝyāmahi
Secondāvatṝyathāḥ āvatṝyethām āvatṝyadhvam
Thirdāvatṝyata āvatṝyetām āvatṝyanta


PassiveSingularDualPlural
Firstāvatīrye āvatīryāvahi āvatīryāmahi
Secondāvatīryathāḥ āvatīryethām āvatīryadhvam
Thirdāvatīryata āvatīryetām āvatīryanta


Optative

ActiveSingularDualPlural
Firstavatṝyeyam avatṝyeva avatṝyema
Secondavatṝyeḥ avatṝyetam avatṝyeta
Thirdavatṝyet avatṝyetām avatṝyeyuḥ


MiddleSingularDualPlural
Firstavatṝyeya avatṝyevahi avatṝyemahi
Secondavatṝyethāḥ avatṝyeyāthām avatṝyedhvam
Thirdavatṝyeta avatṝyeyātām avatṝyeran


PassiveSingularDualPlural
Firstavatīryeya avatīryevahi avatīryemahi
Secondavatīryethāḥ avatīryeyāthām avatīryedhvam
Thirdavatīryeta avatīryeyātām avatīryeran


Imperative

ActiveSingularDualPlural
Firstavatṝyāṇi avatṝyāva avatṝyāma
Secondavatṝya avatṝyatam avatṝyata
Thirdavatṝyatu avatṝyatām avatṝyantu


MiddleSingularDualPlural
Firstavatṝyai avatṝyāvahai avatṝyāmahai
Secondavatṝyasva avatṝyethām avatṝyadhvam
Thirdavatṝyatām avatṝyetām avatṝyantām


PassiveSingularDualPlural
Firstavatīryai avatīryāvahai avatīryāmahai
Secondavatīryasva avatīryethām avatīryadhvam
Thirdavatīryatām avatīryetām avatīryantām


Future

ActiveSingularDualPlural
Firstavatarīṣyāmi avatariṣyāmi avatarīṣyāvaḥ avatariṣyāvaḥ avatarīṣyāmaḥ avatariṣyāmaḥ
Secondavatarīṣyasi avatariṣyasi avatarīṣyathaḥ avatariṣyathaḥ avatarīṣyatha avatariṣyatha
Thirdavatarīṣyati avatariṣyati avatarīṣyataḥ avatariṣyataḥ avatarīṣyanti avatariṣyanti


MiddleSingularDualPlural
Firstavatarīṣye avatariṣye avatarīṣyāvahe avatariṣyāvahe avatarīṣyāmahe avatariṣyāmahe
Secondavatarīṣyase avatariṣyase avatarīṣyethe avatariṣyethe avatarīṣyadhve avatariṣyadhve
Thirdavatarīṣyate avatariṣyate avatarīṣyete avatariṣyete avatarīṣyante avatariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstavatarītāsmi avataritāsmi avatarītāsvaḥ avataritāsvaḥ avatarītāsmaḥ avataritāsmaḥ
Secondavatarītāsi avataritāsi avatarītāsthaḥ avataritāsthaḥ avatarītāstha avataritāstha
Thirdavatarītā avataritā avatarītārau avataritārau avatarītāraḥ avataritāraḥ


Perfect

ActiveSingularDualPlural
Firstanavatāra anavatara anavatariva anavatarima
Secondanavataritha anavatarathuḥ anavatara
Thirdanavatāra anavataratuḥ anavataruḥ


MiddleSingularDualPlural
Firstanavatare anavatarivahe anavatarimahe
Secondanavatariṣe anavatarāthe anavataridhve
Thirdanavatare anavatarāte anavatarire


Benedictive

ActiveSingularDualPlural
Firstavatīryāsam avatīryāsva avatīryāsma
Secondavatīryāḥ avatīryāstam avatīryāsta
Thirdavatīryāt avatīryāstām avatīryāsuḥ

Participles

Past Passive Participle
avatīrta m. n. avatīrtā f.

Past Active Participle
avatīrtavat m. n. avatīrtavatī f.

Present Active Participle
avatṝyat m. n. avatṝyantī f.

Present Middle Participle
avatṝyamāṇa m. n. avatṝyamāṇā f.

Present Passive Participle
avatīryamāṇa m. n. avatīryamāṇā f.

Future Active Participle
avatariṣyat m. n. avatariṣyantī f.

Future Active Participle
avatarīṣyat m. n. avatarīṣyantī f.

Future Middle Participle
avatarīṣyamāṇa m. n. avatarīṣyamāṇā f.

Future Middle Participle
avatariṣyamāṇa m. n. avatariṣyamāṇā f.

Future Passive Participle
avataritavya m. n. avataritavyā f.

Future Passive Participle
avatarītavya m. n. avatarītavyā f.

Future Passive Participle
avatārya m. n. avatāryā f.

Future Passive Participle
avataraṇīya m. n. avataraṇīyā f.

Perfect Active Participle
anavatarvas m. n. anavataruṣī f.

Perfect Middle Participle
anavatarāṇa m. n. anavatarāṇā f.

Indeclinable forms

Infinitive
avatarītum

Infinitive
avataritum

Absolutive
avatīrtvā

Absolutive
-avatīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria