Declension table of ?avataritavya

Deva

MasculineSingularDualPlural
Nominativeavataritavyaḥ avataritavyau avataritavyāḥ
Vocativeavataritavya avataritavyau avataritavyāḥ
Accusativeavataritavyam avataritavyau avataritavyān
Instrumentalavataritavyena avataritavyābhyām avataritavyaiḥ avataritavyebhiḥ
Dativeavataritavyāya avataritavyābhyām avataritavyebhyaḥ
Ablativeavataritavyāt avataritavyābhyām avataritavyebhyaḥ
Genitiveavataritavyasya avataritavyayoḥ avataritavyānām
Locativeavataritavye avataritavyayoḥ avataritavyeṣu

Compound avataritavya -

Adverb -avataritavyam -avataritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria