Declension table of ?avatīryamāṇa

Deva

NeuterSingularDualPlural
Nominativeavatīryamāṇam avatīryamāṇe avatīryamāṇāni
Vocativeavatīryamāṇa avatīryamāṇe avatīryamāṇāni
Accusativeavatīryamāṇam avatīryamāṇe avatīryamāṇāni
Instrumentalavatīryamāṇena avatīryamāṇābhyām avatīryamāṇaiḥ
Dativeavatīryamāṇāya avatīryamāṇābhyām avatīryamāṇebhyaḥ
Ablativeavatīryamāṇāt avatīryamāṇābhyām avatīryamāṇebhyaḥ
Genitiveavatīryamāṇasya avatīryamāṇayoḥ avatīryamāṇānām
Locativeavatīryamāṇe avatīryamāṇayoḥ avatīryamāṇeṣu

Compound avatīryamāṇa -

Adverb -avatīryamāṇam -avatīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria