Declension table of ?avatariṣyantī

Deva

FeminineSingularDualPlural
Nominativeavatariṣyantī avatariṣyantyau avatariṣyantyaḥ
Vocativeavatariṣyanti avatariṣyantyau avatariṣyantyaḥ
Accusativeavatariṣyantīm avatariṣyantyau avatariṣyantīḥ
Instrumentalavatariṣyantyā avatariṣyantībhyām avatariṣyantībhiḥ
Dativeavatariṣyantyai avatariṣyantībhyām avatariṣyantībhyaḥ
Ablativeavatariṣyantyāḥ avatariṣyantībhyām avatariṣyantībhyaḥ
Genitiveavatariṣyantyāḥ avatariṣyantyoḥ avatariṣyantīnām
Locativeavatariṣyantyām avatariṣyantyoḥ avatariṣyantīṣu

Compound avatariṣyanti - avatariṣyantī -

Adverb -avatariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria